Le Soutra Du Coeur en sanskrit

Bienvenue sur le forum Freelang.com !

Moderators: kokoyaya, Beaumont, Sisyphe

Post Reply
alexandreqin
Posts: 1
Joined: 17 Feb 2011 22:56

Le Soutra Du Coeur en sanskrit

Post by alexandreqin »

Le Soutra Du Coeur en sanskrit
version courte:

आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।
पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म ।
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं
यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।
इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।
तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।


न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न

मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न

जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥

तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।


चित्तावरणनास्तित्वादत्रस्तो विपार्यासातिक्रान्तो निष्ठनिर्वाणः ।। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः

प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ।।

तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो


ऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात् । प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथा

गते गते पारगते पारसंगते बोधि स्वाहा ।।


ou version longue:

एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वसंघेन। तेन खलु समयेन भगवान् गम्भीरावसंबोधं नाम समाधिं समापन्नः। तेन च समयेन आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणः एवं व्यवलोकयति स्म। पञ्च स्कन्धांस्तांश्च स्वभावशून्यं व्यवलोकयति॥

अथायुष्मान् शारिपुत्रो बुद्धानुभावेन आर्यावलोकितेश्वरं बोधिसत्त्वमेतदवोचत्- यः कश्चित् कुलपुत्रो [वा कुलदुहिता वा अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, कथं शिक्षितव्यः ? एवमुक्ते आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः आयुष्मन्तं शारिपुत्रमेतदवोचत्- यः कश्चिच्छारिपुत्र कुलपुत्रो व कुलदुहिता वा [अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, तेनैवं व्यवलोकितव्यम्-पञ्च स्कन्धांस्तांश्च स्वभावशून्यान् समनुपश्यति स्म। रूपं शून्यता, शून्यतैव रूपम्। रूपान्न पृथक् शून्यता, शून्यताया न पृथग् रूपम्। यद्रूपं सा शून्यता, या शून्यता तद्रूपम्। एवं वेदनासंज्ञासंस्कारविज्ञानानि च शून्यता। एवं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला विमला अनूना असंपूर्णाः। तस्मात्तर्हि शारिपुत्र शून्यतायां न रूपम्, न वेदना, स संज्ञा, न संस्काराः, न विज्ञानम्, न चक्षुर्न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनो न रूपं न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्मः। न चक्षुर्धातुर्यावन्न मनोधातुर्न धर्मधातुर्न मनोविज्ञानधातुः। न विद्या नाविद्या न क्षयो यावन्न जरामरणं न जरामरणक्षयः, न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः। तस्माच्छारिपुत्र अप्राप्तित्वेन बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य विहरति चित्तावरणः। चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। तस्माद् ज्ञातव्यः प्रज्ञापारमितामहामन्त्रः अनुत्तरमन्त्रः असमसममन्त्रः सर्वदुःखप्रशमनमन्त्रः सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तो मन्त्रः। तद्यथा- गते गते पारगते पारसंगते बोधि स्वाहा। एवं शारिपुत्र गम्भीरायां प्रज्ञापारमितायां चर्यायां शिक्षितव्यं बोधिसत्त्वेन॥


अथ खलु भगवान् तस्मात्समाधेर्व्युत्थाय आर्यावलोकितेश्वरस्य बोधिसत्त्वस्य साधुकारमदात्- साधु साधु कुलपुत्र। एवमेतत् कुलपुत्र, एवमेतद् गम्भीरायां प्रज्ञापारमितायां चर्यं चर्तव्यं यथा त्वया निर्दिष्टम्। अनुमोद्यते तथागतैरर्हद्भिः॥

इदमवोचद्भगवान्। आनन्दमना आयुष्मान् शारिपुत्रः आर्यावलोकितेश्वरश्च बोधिसत्त्वः सा च सर्वावती परिषत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्॥

Bonsoir tout le monde
Je recherche qqu'un qui saurait traduire phonétiquement ce texte en francais.
Y aurait-il qqu'un qui pourrait m'aider, svp?
avec tous mes remerciements
User avatar
pc2
Membre / Member
Posts: 5299
Joined: 18 Feb 2005 13:21
Location: Rio de Janeiro, Brasil
Contact:

Re: Le Soutra Du Coeur en sanskrit

Post by pc2 »

Il y a deux systèmes très communs de translittération (dans ce cas, romanisation - conversion vers l'écriture latine) du sanscrit: l'ITRANS y l'IAST.
L'ITRANS est plus pratique pour utiliser dans l'internet (dans textes électroniques en général), parce que l'on n'a pas besoin de polices Unicode pour l'utiliser. Pour l'IAST, au contraire, on a besoin de polices Unicode pour l'utiliser.
Nous allons vous montrer la translittération de ce texte en ITRANS et en IAST.

Vous pouvez aussi voir la translittération de la version courte dans le lien suivant: http://www.dharmabliss.org/audio/heart- ... otext.html. La translittération qui apparaît dans ce site est en IAST, mais sans les diacritiques.
Vous pouvez écouter sa prononciation (version courte) ici: http://www.dharmabliss.org/audio/heart- ... m30sec.mp3.

Dites-nous si vous avez quelque doute ou besoin de quelque éclaircissement.

Voici les romanisations des versions courte et longue, en ITRANS et en IAST:

Version courte:
ITRANS

AryAvalokiteshvaro bodhisattvo gaMbhIrAyAM praj~nApAramitAyAM charyAM charamANo vyavalokayati sma |
paMchaskandhAH | tAMshcha svabhAvashUnyAnpashyati sma |
iha shAriputra rUpaM shUnyatA shUnyataiva rUpaM rUpAnna pRRithakshUnyatA shUnyatAyA na pRRithagrUpaM yadrUpaM sA shUnyatA yA shUnyatA tadrUpaM | evameva vedanAsaMj~nAsaMskAravij~nAnAni |
iha shAriputra sarvadharmAH shUnyatAlakShaNA anutpannA aniruddhA amalA na vimalA nonA na paripUrNAH |
tasmAchChAriputra shUnyatAyAM na rUpaM na vedanA na saMj~nA na saMskArA na vij~nAnAni |
na chakShuHshrotraghrANajihvAkAyamanAMsI | na rUpashabdagaMdharasaspraShTavyadharmAH | na chakShurdhAturyAvanna manovij~nAnadhAtuH | na vidyA nAvidyA na vidyAkShayo nAvidyAkShayo yAvanna jarAmaraNaM na jarAmaraNakShayo na duHkhasamudayanirodhamArgA na j~nAnaM na prAptiH ||
tasmAdaprAptitvAdbodhisattvANAM praj~nApAramitAmAshritya viharatyacittAvaraNaH |
cittAvaraNanAstitvAdatrasto vipAryAsAtikrAnto niShThanirvANaH || tryadhvavyavasthitAH sarvabuddhAH praj~nApAramitAmAshrityAnuttarAM samyaksambodhimabhisaMbuddhAH ||
tasmAjj~nAtavyaM praj~nApAramitA mahAmantro mahAvidyAmantro.anuttaramantro.asamasamamantraH sarvaduHkhaprashamanaH | satyamamithyatvAt | praj~napAramitAyAmukto mantraH | tadyathA gate gate pAragate pArasaMgate bodhi svAhA ||
IAST
āryāvalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma |
paṃcaskandhāḥ | tāṃśca svabhāvaśūnyānpaśyati sma |
iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpānna pṛthakśūnyatā śūnyatāyā na pṛthagrūpaṃ yadrūpaṃ sā śūnyatā yā śūnyatā tadrūpaṃ | evameva vedanāsaṃjñāsaṃskāravijñānāni |
iha śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇāḥ |
tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni |
na cakṣuḥśrotraghrāṇajihvākāyamanāṃsī | na rūpaśabdagaṃdharasaspraṣṭavyadharmāḥ | na cakṣurdhāturyāvanna manovijñānadhātuḥ | na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptiḥ ||
tasmādaprāptitvādbodhisattvāṇāṃ prajñāpāramitāmāśritya viharatyacittāvaraṇaḥ |
cittāvaraṇanāstitvādatrasto vipāryāsātikrānto niṣṭhanirvāṇaḥ || tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāmāśrityānuttarāṃ samyaksambodhimabhisaṃbuddhāḥ ||
tasmājjñātavyaṃ prajñāpāramitā mahāmantro mahāvidyāmantro'nuttaramantro'samasamamantraḥ sarvaduḥkhapraśamanaḥ | satyamamithyatvāt | prajñapāramitāyāmukto mantraḥ | tadyathā gate gate pāragate pārasaṃgate bodhi svāhā ||

Version longue:
ITRANS

evaM mayA shrutam| ekasmin samaye bhagavAn rAjagRRihe viharati sma gRRidhrakUTe parvate mahatA bhikShusaMghena sArdhaM mahatA cha bodhisattvasaMghena| tena khalu samayena bhagavAn gambhIrAvasaMbodhaM nAma samAdhiM samApannaH| tena cha samayena AryAvalokiteshvaro bodhisattvo mahAsattvo gambhIrAyAM praj~nApAramitAyAM charyAM charamANaH evaM vyavalokayati sma| pa~ncha skandhAMstAMshcha svabhAvashUnyaM vyavalokayati||
athAyuShmAn shAriputro buddhAnubhAvena AryAvalokiteshvaraM bodhisattvametadavochat- yaH kashcit kulaputro [vA kuladuhitA vA asyAM] gambhIrAyAM praj~nApAramitAyAM charyAM chartukAmaH, kathaM shikShitavyaH ? evamukte AryAvalokiteshvaro bodhisattvo mahAsattvaH AyuShmantaM shAriputrametadavochat- yaH kashcichChAriputra kulaputro va kuladuhitA vA [asyAM] gambhIrAyAM praj~nApAramitAyAM charyAM chartukAmaH, tenaivaM vyavalokitavyam-pa~ncha skandhAMstAMshcha svabhAvashUnyAn samanupashyati sma| rUpaM shUnyatA, shUnyataiva rUpam| rUpAnna pRRithak shUnyatA, shUnyatAyA na pRRithag rUpam| yadrUpaM sA shUnyatA, yA shUnyatA tadrUpam| evaM vedanAsaMj~nAsaMskAravij~nAnAni cha shUnyatA| evaM shAriputra sarvadharmAH shUnyatAlakShaNA anutpannA aniruddhA amalA vimalA anUnA asaMpUrNAH| tasmAttarhi shAriputra shUnyatAyAM na rUpam, na vedanA, sa saMj~nA, na saMskArAH, na vij~nAnam, na chakShurna shrotraM na ghrANaM na jihvA na kAyo na mano na rUpaM na shabdo na gandho na raso na spraShTavyaM na dharmaH| na chakShurdhAturyAvanna manodhAturna dharmadhAturna manovij~nAnadhAtuH| na vidyA nAvidyA na kShayo yAvanna jarAmaraNaM na jarAmaraNakShayaH, na duHkhasamudayanirodhamArgA na j~nAnaM na prAptirnAprAptiH| tasmAchChAriputra aprAptitvena bodhisattvAnAM praj~nApAramitAmAshritya viharati cittAvaraNaH| cittAvaraNanAstitvAdatrasto viparyAsAtikrAnto niShThanirvANaH| tryadhvavyavasthitAH sarvabuddhAH praj~nApAramitAmAshritya anuttarAM samyaksaMbodhimabhisaMbuddhAH| tasmAd j~nAtavyaH praj~nApAramitAmahAmantraH anuttaramantraH asamasamamantraH sarvaduHkhaprashamanamantraH satyamamithyatvAt praj~nApAramitAyAmukto mantraH| tadyathA- gate gate pAragate pArasaMgate bodhi svAhA| evaM shAriputra gambhIrAyAM praj~nApAramitAyAM charyAyAM shikShitavyaM bodhisattvena||
atha khalu bhagavAn tasmAtsamAdhervyutthAya AryAvalokiteshvarasya bodhisattvasya sAdhukAramadAt- sAdhu sAdhu kulaputra| evametat kulaputra, evametad gambhIrAyAM praj~nApAramitAyAM charyaM chartavyaM yathA tvayA nirdiShTam| anumodyate tathAgatairarhadbhiH||
idamavochadbhagavAn| AnandamanA AyuShmAn shAriputraH AryAvalokiteshvarashcha bodhisattvaH sA cha sarvAvatI pariShat sadevamAnuShAsuragandharvashcha loko bhagavato bhAShitamabhyanandan||
IAST
evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvasaṃghena| tena khalu samayena bhagavān gambhīrāvasaṃbodhaṃ nāma samādhiṃ samāpannaḥ| tena ca samayena āryāvalokiteśvaro bodhisattvo mahāsattvo gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇaḥ evaṃ vyavalokayati sma| pañca skandhāṃstāṃśca svabhāvaśūnyaṃ vyavalokayati||
athāyuṣmān śāriputro buddhānubhāvena āryāvalokiteśvaraṃ bodhisattvametadavocat- yaḥ kaścit kulaputro [vā kuladuhitā vā asyāṃ] gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ cartukāmaḥ, kathaṃ śikṣitavyaḥ ? evamukte āryāvalokiteśvaro bodhisattvo mahāsattvaḥ āyuṣmantaṃ śāriputrametadavocat- yaḥ kaścicchāriputra kulaputro va kuladuhitā vā [asyāṃ] gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ cartukāmaḥ, tenaivaṃ vyavalokitavyam-pañca skandhāṃstāṃśca svabhāvaśūnyān samanupaśyati sma| rūpaṃ śūnyatā, śūnyataiva rūpam| rūpānna pṛthak śūnyatā, śūnyatāyā na pṛthag rūpam| yadrūpaṃ sā śūnyatā, yā śūnyatā tadrūpam| evaṃ vedanāsaṃjñāsaṃskāravijñānāni ca śūnyatā| evaṃ śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā vimalā anūnā asaṃpūrṇāḥ| tasmāttarhi śāriputra śūnyatāyāṃ na rūpam, na vedanā, sa saṃjñā, na saṃskārāḥ, na vijñānam, na cakṣurna śrotraṃ na ghrāṇaṃ na jihvā na kāyo na mano na rūpaṃ na śabdo na gandho na raso na spraṣṭavyaṃ na dharmaḥ| na cakṣurdhāturyāvanna manodhāturna dharmadhāturna manovijñānadhātuḥ| na vidyā nāvidyā na kṣayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayaḥ, na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptirnāprāptiḥ| tasmācchāriputra aprāptitvena bodhisattvānāṃ prajñāpāramitāmāśritya viharati cittāvaraṇaḥ| cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ| tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāmāśritya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ| tasmād jñātavyaḥ prajñāpāramitāmahāmantraḥ anuttaramantraḥ asamasamamantraḥ sarvaduḥkhapraśamanamantraḥ satyamamithyatvāt prajñāpāramitāyāmukto mantraḥ| tadyathā- gate gate pāragate pārasaṃgate bodhi svāhā| evaṃ śāriputra gambhīrāyāṃ prajñāpāramitāyāṃ caryāyāṃ śikṣitavyaṃ bodhisattvena||
atha khalu bhagavān tasmātsamādhervyutthāya āryāvalokiteśvarasya bodhisattvasya sādhukāramadāt- sādhu sādhu kulaputra| evametat kulaputra, evametad gambhīrāyāṃ prajñāpāramitāyāṃ caryaṃ cartavyaṃ yathā tvayā nirdiṣṭam| anumodyate tathāgatairarhadbhiḥ||
idamavocadbhagavān| ānandamanā āyuṣmān śāriputraḥ āryāvalokiteśvaraśca bodhisattvaḥ sā ca sarvāvatī pariṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan||
Merci de corriger notre français si nécessaire.
Paulo Marcos -- & -- Claudio Marcos
Brasil/Brazil/Brésil
Post Reply